Nguyên Văn Sanskrit

11/08/201012:00 SA(Xem: 10187)
Nguyên Văn Sanskrit

ACARYA VASUBANDHU
ABHIDHARMAKOŚABHĀṢYAM
阿 毘 達 磨 俱 舍 論
A-TÌ-ĐẠT-MA CÂU-XÁ LUẬN
dịch theo bản Sanskrit
TUỆ SỸ
BAN TU THƯ PHẬT HỌC 2547 – QUÝ MÙI

Nguyên văn Sanskrit

(TS. ký âm theo ấn bản của Anantalal Thakur,

K.P. Jayaswal Research Institute, Patna, 1975).

 

yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkaj jagad ujjahāra/

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmy abhidharmakośam //1/

 

prajñāmalā sānucarābhidharmaḥ

tatprāptyāptaye yāpi ca yacca śāstram/

tasyārthato’smin samanupraceśāt

sa cāśrayo’ syety abhidharmakośaḥ//2/

 

dharmāñāṃ pravicayam antareṇa nāsti

kleśānāṃ yata upaśāntaye’ bhyupāyaḥ/

kleśaiś ca bhramati bhavārṇave’ tra lokas

tad dhetor ata udita kilaiṣa śāstram//3/

 

sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ/

sāsravā āsravās teṣu yasmāt samanuśerate//4/

 

anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam/

ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ//5/

 

pratisaṁkhyānirodho yo visaṃyogaḥ pṛthak pṛthak/

utpādātyantavighno’nyo nirodho’pratisaṃkhyayā//6/

 

te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam/

ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ//7/

 

ye sāsravā upādāna­skandhās te saraṇā api

duḥkhaṃ samudayo loko dṛṣṭasthānaṃ bhavaś ca te //8/

 

rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñptỉr eva ca/

tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ//9/

 

rūpaṃ dvdhā viṃśatidhā śabdas tv aṣṭavidho rasaḥ/

ṣoḍhā caturvidho gandhaś spṛśyam ekādaśātmikam//10/

 

vikṣiptācittakasyāpi yo’nubandhaḥ śubhāśubhaḥ/

mahābhūtāny upādāya sa hy avijñaptỉ ucyate//11/

 

bhūtāni pṛthivīdhāuur aptejovāyudhātavaḥ/

dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ//12/

 

pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā/

āpas tejaś ca vāyus tu dhātur eva tathāpi ca//13/

 

indriyārthās ta eveṣṭā daśāyatanadhātavaḥ/

vedanānubhavaḥ saṃjñā nimittodgrahaṇātmakā//14/

 

caturbhyo’ nye tu saṃskāraskandhaḥ ete punas trayaḥ/

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ//15/

 

vijñānaṃ prativijñaptir manaāyatanaṃ ca tat/

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānāny atho manaḥ//16/

 

ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tan manaḥ/

śaśṭāśrayaprasiddhyarthaṃ dhātavo’ ṣṭādaśa smṛtāḥ//17/

 

sarvasaṃgraha ekena skandhenāyatanena ca/

dhātunā ca svabhāvena parabhāvaviyogataḥ//18/

 

jātigocaravijñānasāmānyād ekadhātutā/

dvitve’ pi cakṣurādīnām śobhārthaṃ tu dvayobhavaḥ//19/

 

rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ/

mohendriyarucitraidhāt tisraḥ skandhāđieśanāḥ//20/

 

vivādamūlasaṃsārahetutvāt kramakāraṇāt

caittebhyo vedanāsaṃjñe pṛthak skandhau niveśitau//21/

 

skandheṣv asaṃskṛtaṃ noktam arthāyogāt kramaḥ punaḥ/

yathaudārikasaṃkleśabhājanādyarthadhātutaḥ//22/

 

prāk pañca vartamānārthyād bhautikārthyāc catuṣṭayaṃ/

dūrāśutaravṛttyānyad yathāsthānaṃ kramo’ tha vā //23/

 

viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt/

ekam āyatanaṃ rūpam ekam dharmākhyam ucyate// 24/

 

dharmaskandhasahasrāni yāny aśītiṃ jagau muniḥ/

tāni vāṅ nāma vety eṣaṃ rūpasaṃskārasaṃgrahaḥ//25/

 

śāstrapramāṇa ity eke skandhādīnāṃ kathaikaśaḥ/

caritapratipakṣas tu dharnasskandho’ nuvarṇitaḥ//26/

 

tathānye’ pi yathāyogaṃ skandhyatanadhātavaḥ/

pratipādyā yathokeṣu saṃpradhārya svalakśaṇaṃ//27/

 

chidram ākāśadhātvākhyam ālokatamasī kila/

vijñānadhātur vijñānaṃ sāsravaṃ janmaniśrayaḥ//28/

 

sanidarśana eko’ tra rūpaṃ sapratighā daśa/

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //29/

 

tridhā’nye kāmadhātv āptāḥ sarve rūpe caturdaśa

vinā gandharasaghrāṇajīhvāvijñānadhātubhiḥ //30/

 

ārūpyāptā manodharmamanovijñānadhātavaḥ/

sāsravānāsravā ete trayaḥ śeṣās tu sāsravāḥ //31/

 

savitarkavicārā hi pañca vijñānadhātavaḥ/

antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ //32/

 

nirūpaṇānusmaraṇavikalpenāvikalpakāḥ/

tau prajñāmānasī vyagrā smṛtaḥ sarvaiva mānasī //33/

 

sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ/

navānupāttāte cāṣṭau śabdaś ca anye nava dvidhā //34/

 

spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ/

dharmadhātvekadaśaś ca saṃcitā daśa rūpiṇaḥ //35/

 

chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam/

dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ//36/

 

vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ/

na śabdo’ pratighā aṣṭau naiḥṣyandika vipākajāḥ//37/

 

tridhānye dravyavān ekaḥ kṣaṇikāḥ paścimās trayaḥ/

cakṣuvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca// 38/

 

dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ/

sabhāgaḥ tatsabhāgāś ca śeṣāḥ yo na svakarmakṛt//39/

daśa bhāvanayā heyāḥ pañca ca antyās trayas tridhā/

na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭam //40

 

cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir aṣṭadhā/

pañcavijñānasahajā dhīr na dṛṣṭir atīraṇāt //41/

cakṣuḥ paśyati rūpāni sabhāgaṃ na tadāśritam/

vijñānaṃ dṛṣyate rūpaṃ na kilāntaritaṃ yataḥ //42/

 

ubhāyām api cakṣurbhyā paśyati vyaktadarśanāt/

cakṣuḥ śrotramano’ prāptaviṣayaṃ trayam anyathā //43/

 

tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam/

caramasyāśrayo’ tītaḥ pañcānāṃ sahajaś ca taiḥ //44/

 

tadvikāravikāritvād āśrayāś ca cakṣurādayaḥ/

ato’ sādhāraṇatvāc ca vijñānaṃ tair nirucyate //45/

 

na kāyasyādharaṃ cakṣur ūrdhvaṃ rūpaṃ na cakṣuṣaḥ/

vijñānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvataḥ// 46/

 

tathā srotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /

kāyavijñānam adharasvabhūmy aniyataṃ manaḥ // 47/

 

pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ/

dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā// 48/

dhātunirdeśo nāma prathamakośasthānam samāptam iti.

 

Gủi hàng từ MỸ về VIỆT NAM
Gủi hàng từ MỸ về VIỆT NAM
Tạo bài viết
01/06/2014(Xem: 39077)
03/09/2014(Xem: 26259)
24/11/2016(Xem: 15659)
29/05/2016(Xem: 7748)
Hiện tượng của thầy Thích Pháp Hòa là hợp với logic của cuộc sống bất cứ thời nào. Bên cạnh ma quỷ luôn có thánh thần, bên cạnh ác tăng luôn có những cao tăng kềm chế. Nếu kẻ lợi dụng mảnh áo cà sa để hướng dẫn Phật tử vào chốn u minh nhằm bóc lột tiền tài, công sức của họ, bằng cúng dường bằng tà thuyết phải cúng Phật mới được siêu sinh thì thầy Pháp Hòa mở ra từng pháp thoại có khả năng giác ngộ người nghe thầy thuyết giảng. Thầy khẳng định những điều đơn giản nhưng hiếm người hiểu rõ, đó là: “Phật Giáo là một triết lý, một lối sống để tìm đến sự an lạc trong tâm hồn, không phải là một tôn giáo vì Phật không phải là đấng toàn năng để có thể ban phước lộc cho người này hay trừng phạt người kia.”
Hãy cẩn trọng với giọng nói, video và hình ảnh làm từ trí tuệ nhân tạo AI: một số người hoặc đùa giỡn, hoặc ác ý đã làm ra một số sản phẩm tạo hình giả mạo liên hệ tới các tu sĩ Phật giáo. Những chuyện này đã được nhiều báo Thái Lan và Cam Bốt loan tin. Trong khi chính phủ Thái Lan xem các hình ảnh giả mạo tu sĩ là bất kính, cần phải ngăn chận ngay từ mạng xã hội, nhiều nước khác, như tại Hoa Kỳ, chuyện này không được chính phủ can thiệp, vì xem như chỉ là chuyện đùa giỡn của một số người ưa giỡn. Bởi vì rất nhiều người trong chúng ta không phải là chuyên gia về trí tuệ nhân tạo để phân biệt hình giả và hình thật, nên thái độ phán đoán cần được giữ cho dè dặt, cẩn trọng.
Bài viết này chỉ là những suy nghĩ rời. Nói theo ngôn ngữ thường dùng là viết theo thể văn tản mạn. Nghĩa là, không phải sắp xếp, lý luận theo một hệ thống. Bài viết khởi lên từ cuộc nói chuyện rời trong khi ngồi trên xe của nhạc sĩ Tâm Nhuận Phúc Doãn Quốc Hưng từ Quận Cam tới tham dự một Phật sự tại Riverside, California.